- उत्तरङ्ग _uttaraṅga
- उत्तरङ्ग a.1 Ruffled or washed by waves, inunda- ted; trembling, tremulous; कशाप्रहारभयेन जातकम्पोत्तरङ्गाः (तुरङ्गाः) Mu.6.3.-2 With surging waves; प्रत्यग्रहीत् पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः R.7.36; Ku.3.48.-3 Bouncing; Dk.1.-रः A high wave. Ks.123.196.
Sanskrit-English dictionary. 2013.